Original

पराजयमशोचन्तः कृतचित्ताश्च विक्रमे ।सर्वे सुनिश्चिता योद्धुमुदग्रमनसोऽभवन् ॥ ४७ ॥

Segmented

पराजयम् अ शोचन्तः कृत-चित्ताः च विक्रमे सर्वे सु निश्चिताः योद्धुम् उदग्र-मनसः ऽभवन्

Analysis

Word Lemma Parse
पराजयम् पराजय pos=n,g=m,c=2,n=s
pos=i
शोचन्तः शुच् pos=va,g=m,c=1,n=p,f=part
कृत कृ pos=va,comp=y,f=part
चित्ताः चित्त pos=n,g=m,c=1,n=p
pos=i
विक्रमे विक्रम pos=n,g=m,c=7,n=s
सर्वे सर्व pos=n,g=m,c=1,n=p
सु सु pos=i
निश्चिताः निश्चि pos=va,g=m,c=1,n=p,f=part
योद्धुम् युध् pos=vi
उदग्र उदग्र pos=a,comp=y
मनसः मनस् pos=n,g=m,c=1,n=p
ऽभवन् भू pos=v,p=3,n=p,l=lan