Original

एवं दुर्योधनेनोक्तं सर्वे संपूज्य तद्वचः ।साधु साध्विति राजानं क्षत्रियाः संबभाषिरे ॥ ४६ ॥

Segmented

एवम् दुर्योधनेन उक्तम् सर्वे सम्पूज्य तद् वचः साधु साधु इति राजानम् क्षत्रियाः संबभाषिरे

Analysis

Word Lemma Parse
एवम् एवम् pos=i
दुर्योधनेन दुर्योधन pos=n,g=m,c=3,n=s
उक्तम् वच् pos=va,g=n,c=2,n=s,f=part
सर्वे सर्व pos=n,g=m,c=1,n=p
सम्पूज्य सम्पूजय् pos=vi
तद् तद् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
साधु साधु pos=a,g=n,c=1,n=s
साधु साधु pos=a,g=n,c=1,n=s
इति इति pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
क्षत्रियाः क्षत्रिय pos=n,g=m,c=1,n=p
संबभाषिरे सम्भाष् pos=v,p=3,n=p,l=lit