Original

कीदृशं च भवेद्राज्यं मम हीनस्य बन्धुभिः ।सखिभिश्च सुहृद्भिश्च प्रणिपत्य च पाण्डवम् ॥ ४४ ॥

Segmented

कीदृशम् च भवेद् राज्यम् मम हीनस्य बन्धुभिः सखिभिः च सुहृद्भिः च प्रणिपत्य च पाण्डवम्

Analysis

Word Lemma Parse
कीदृशम् कीदृश pos=a,g=n,c=1,n=s
pos=i
भवेद् भू pos=v,p=3,n=s,l=vidhilin
राज्यम् राज्य pos=n,g=n,c=1,n=s
मम मद् pos=n,g=,c=6,n=s
हीनस्य हा pos=va,g=m,c=6,n=s,f=part
बन्धुभिः बन्धु pos=n,g=m,c=3,n=p
सखिभिः सखि pos=n,g=m,c=3,n=p
pos=i
सुहृद्भिः सुहृद् pos=n,g=m,c=3,n=p
pos=i
प्रणिपत्य प्रणिपत् pos=vi
pos=i
पाण्डवम् पाण्डव pos=n,g=m,c=2,n=s