Original

पातयित्वा वयस्यांश्च भ्रातॄनथ पितामहान् ।जीवितं यदि रक्षेयं लोको मां गर्हयेद्ध्रुवम् ॥ ४३ ॥

Segmented

पातयित्वा वयस्यान् च भ्रातॄन् अथ पितामहान् जीवितम् यदि रक्षेयम् लोको माम् गर्हयेद् ध्रुवम्

Analysis

Word Lemma Parse
पातयित्वा पातय् pos=vi
वयस्यान् वयस्य pos=n,g=m,c=2,n=p
pos=i
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
अथ अथ pos=i
पितामहान् पितामह pos=n,g=m,c=2,n=p
जीवितम् जीवित pos=n,g=n,c=2,n=s
यदि यदि pos=i
रक्षेयम् रक्ष् pos=v,p=1,n=s,l=vidhilin
लोको लोक pos=n,g=m,c=1,n=s
माम् मद् pos=n,g=,c=2,n=s
गर्हयेद् गर्हय् pos=v,p=3,n=s,l=vidhilin
ध्रुवम् ध्रुवम् pos=i