Original

ये मदर्थे हताः शूरास्तेषां कृतमनुस्मरन् ।ऋणं तत्प्रतिमुञ्चानो न राज्ये मन आदधे ॥ ४२ ॥

Segmented

ये मद्-अर्थे हताः शूरासः तेषाम् कृतम् अनुस्मरन् ऋणम् तत् प्रतिमुञ्चानो न राज्ये मन आदधे

Analysis

Word Lemma Parse
ये यद् pos=n,g=m,c=1,n=p
मद् मद् pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
हताः हन् pos=va,g=m,c=1,n=p,f=part
शूरासः शूर pos=n,g=m,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
कृतम् कृ pos=va,g=n,c=2,n=s,f=part
अनुस्मरन् अनुस्मृ pos=va,g=m,c=1,n=s,f=part
ऋणम् ऋण pos=n,g=n,c=2,n=s
तत् तद् pos=n,g=n,c=2,n=s
प्रतिमुञ्चानो प्रतिमुच् pos=va,g=m,c=1,n=s,f=part
pos=i
राज्ये राज्य pos=n,g=n,c=7,n=s
मन मनस् pos=n,g=n,c=2,n=s
आदधे आधा pos=v,p=1,n=s,l=lat