Original

तैस्त्वयं रचितः पन्था दुर्गमो हि पुनर्भवेत् ।संपतद्भिर्महावेगैरितो याद्भिश्च सद्गतिम् ॥ ४१ ॥

Segmented

तैः तु अयम् रचितः पन्था दुर्गमो हि पुनः भवेत् संपतद्भिः महा-वेगैः इतो सत्-गतिम्

Analysis

Word Lemma Parse
तैः तद् pos=n,g=m,c=3,n=p
तु तु pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
रचितः रचय् pos=va,g=m,c=1,n=s,f=part
पन्था पथिन् pos=n,g=,c=1,n=s
दुर्गमो दुर्गम pos=a,g=m,c=1,n=s
हि हि pos=i
पुनः पुनर् pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
संपतद्भिः सम्पत् pos=va,g=m,c=3,n=p,f=part
महा महत् pos=a,comp=y
वेगैः वेग pos=n,g=m,c=3,n=p
इतो इतस् pos=i
सत् सत् pos=a,comp=y
गतिम् गति pos=n,g=f,c=2,n=s