Original

उत्तमास्त्रविदः शूरा यथोक्तक्रतुयाजिनः ।त्यक्त्वा प्राणान्यथान्यायमिन्द्रसद्मसु धिष्ठिताः ॥ ४० ॥

Segmented

उत्तम-अस्त्र-विदः शूरा यथा उक्त-क्रतु-याजिनः त्यक्त्वा प्राणान् यथान्यायम् इन्द्र-सद्मन् धिष्ठिताः

Analysis

Word Lemma Parse
उत्तम उत्तम pos=a,comp=y
अस्त्र अस्त्र pos=n,comp=y
विदः विद् pos=a,g=m,c=1,n=p
शूरा शूर pos=n,g=m,c=1,n=p
यथा यथा pos=i
उक्त वच् pos=va,comp=y,f=part
क्रतु क्रतु pos=n,comp=y
याजिनः याजिन् pos=a,g=m,c=1,n=p
त्यक्त्वा त्यज् pos=vi
प्राणान् प्राण pos=n,g=m,c=2,n=p
यथान्यायम् यथान्यायम् pos=i
इन्द्र इन्द्र pos=n,comp=y
सद्मन् सद्मन् pos=n,g=m,c=7,n=p
धिष्ठिताः अधिष्ठा pos=va,g=m,c=1,n=p,f=part