Original

गाहमानमनीकानि युध्यमानं महारथैः ।पाण्डवैरतितेजोभिर्लोकस्त्वामनुदृष्टवान् ॥ ४ ॥

Segmented

गाहमानम् अनीकानि युध्यमानम् महा-रथैः पाण्डवैः अति तेजस् लोकः त्वा अनुदृष्टवान्

Analysis

Word Lemma Parse
गाहमानम् गाह् pos=va,g=m,c=2,n=s,f=part
अनीकानि अनीक pos=n,g=n,c=2,n=p
युध्यमानम् युध् pos=va,g=m,c=2,n=s,f=part
महा महत् pos=a,comp=y
रथैः रथ pos=n,g=m,c=3,n=p
पाण्डवैः पाण्डव pos=n,g=m,c=3,n=p
अति अति pos=i
तेजस् तेजस् pos=n,g=m,c=3,n=p
लोकः लोक pos=n,g=m,c=1,n=s
त्वा त्वद् pos=n,g=,c=2,n=s
अनुदृष्टवान् अनुदृश् pos=va,g=m,c=1,n=s,f=part