Original

घटमाना मदर्थेऽस्मिन्हताः शूरा जनाधिपाः ।शेरते लोहिताक्ताङ्गाः पृथिव्यां शरविक्षताः ॥ ३९ ॥

Segmented

घटमाना मद्-अर्थे ऽस्मिन् हताः शूरा जनाधिपाः शेरते लोहित-अञ्ज्-अङ्गाः पृथिव्याम् शर-विक्षताः

Analysis

Word Lemma Parse
घटमाना घट् pos=va,g=m,c=1,n=p,f=part
मद् मद् pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
ऽस्मिन् इदम् pos=n,g=m,c=7,n=s
हताः हन् pos=va,g=m,c=1,n=p,f=part
शूरा शूर pos=n,g=m,c=1,n=p
जनाधिपाः जनाधिप pos=n,g=m,c=1,n=p
शेरते शी pos=v,p=3,n=p,l=lat
लोहित लोहित pos=n,comp=y
अञ्ज् अञ्ज् pos=va,comp=y,f=part
अङ्गाः अङ्ग pos=n,g=m,c=1,n=p
पृथिव्याम् पृथिवी pos=n,g=f,c=7,n=s
शर शर pos=n,comp=y
विक्षताः विक्षन् pos=va,g=m,c=1,n=p,f=part