Original

पितामहेन वृद्धेन तथाचार्येण धीमता ।जयद्रथेन कर्णेन तथा दुःशासनेन च ॥ ३८ ॥

Segmented

पितामहेन वृद्धेन तथा आचार्येण धीमता जयद्रथेन कर्णेन तथा दुःशासनेन च

Analysis

Word Lemma Parse
पितामहेन पितामह pos=n,g=m,c=3,n=s
वृद्धेन वृद्ध pos=a,g=m,c=3,n=s
तथा तथा pos=i
आचार्येण आचार्य pos=n,g=m,c=3,n=s
धीमता धीमत् pos=a,g=m,c=3,n=s
जयद्रथेन जयद्रथ pos=n,g=m,c=3,n=s
कर्णेन कर्ण pos=n,g=m,c=3,n=s
तथा तथा pos=i
दुःशासनेन दुःशासन pos=n,g=m,c=3,n=s
pos=i