Original

पन्थानममरैर्यातं शूरैश्चैवानिवर्तिभिः ।अपि तैः संगतं मार्गं वयमप्यारुहेमहि ॥ ३७ ॥

Segmented

पन्थानम् अमरैः यातम् शूरैः च एव अनिवर्तिन् अपि तैः संगतम् मार्गम् वयम् अपि आरुहेमहि

Analysis

Word Lemma Parse
पन्थानम् पथिन् pos=n,g=,c=2,n=s
अमरैः अमर pos=n,g=m,c=3,n=p
यातम् या pos=va,g=m,c=2,n=s,f=part
शूरैः शूर pos=n,g=m,c=3,n=p
pos=i
एव एव pos=i
अनिवर्तिन् अनिवर्तिन् pos=a,g=m,c=3,n=p
अपि अपि pos=i
तैः तद् pos=n,g=m,c=3,n=p
संगतम् संगम् pos=va,g=m,c=2,n=s,f=part
मार्गम् मार्ग pos=n,g=m,c=2,n=s
वयम् मद् pos=n,g=,c=1,n=p
अपि अपि pos=i
आरुहेमहि आरुह् pos=v,p=1,n=p,l=vidhilin