Original

त्यक्त्वा तु विविधान्भोगान्प्राप्तानां परमां गतिम् ।अपीदानीं सुयुद्धेन गच्छेयं सत्सलोकताम् ॥ ३३ ॥

Segmented

त्यक्त्वा तु विविधान् भोगान् प्राप्तानाम् परमाम् गतिम् अपि इदानीम् सु युद्धेन गच्छेयम् सत्-सलोकताम्

Analysis

Word Lemma Parse
त्यक्त्वा त्यज् pos=vi
तु तु pos=i
विविधान् विविध pos=a,g=m,c=2,n=p
भोगान् भोग pos=n,g=m,c=2,n=p
प्राप्तानाम् प्राप् pos=va,g=m,c=6,n=p,f=part
परमाम् परम pos=a,g=f,c=2,n=s
गतिम् गति pos=n,g=f,c=2,n=s
अपि अपि pos=i
इदानीम् इदानीम् pos=i
सु सु pos=i
युद्धेन युद्ध pos=n,g=n,c=3,n=s
गच्छेयम् गम् pos=v,p=1,n=s,l=vidhilin
सत् सत् pos=a,comp=y
सलोकताम् सलोकता pos=n,g=f,c=2,n=s