Original

कृपणं विलपन्नार्तो जरयाभिपरिप्लुतः ।म्रियते रुदतां मध्ये ज्ञातीनां न स पूरुषः ॥ ३२ ॥

Segmented

कृपणम् विलपन्न् आर्तो जरया अभिपरिप्लुतः म्रियते रुदताम् मध्ये ज्ञातीनाम् न स पूरुषः

Analysis

Word Lemma Parse
कृपणम् कृपण pos=a,g=n,c=2,n=s
विलपन्न् विलप् pos=va,g=m,c=1,n=s,f=part
आर्तो आर्त pos=a,g=m,c=1,n=s
जरया जरा pos=n,g=f,c=3,n=s
अभिपरिप्लुतः अभिपरिप्लु pos=va,g=m,c=1,n=s,f=part
म्रियते मृ pos=v,p=3,n=s,l=lat
रुदताम् रुद् pos=va,g=m,c=6,n=p,f=part
मध्ये मध्य pos=n,g=n,c=7,n=s
ज्ञातीनाम् ज्ञाति pos=n,g=m,c=6,n=p
pos=i
तद् pos=n,g=m,c=1,n=s
पूरुषः पूरुष pos=n,g=m,c=1,n=s