Original

अरण्ये यो विमुञ्चेत संग्रामे वा तनुं नरः ।क्रतूनाहृत्य महतो महिमानं स गच्छति ॥ ३१ ॥

Segmented

अरण्ये यो विमुञ्चेत संग्रामे वा तनुम् नरः क्रतून् आहृत्य महतो महिमानम् स गच्छति

Analysis

Word Lemma Parse
अरण्ये अरण्य pos=n,g=n,c=7,n=s
यो यद् pos=n,g=m,c=1,n=s
विमुञ्चेत विमुच् pos=v,p=2,n=p,l=vidhilin
संग्रामे संग्राम pos=n,g=m,c=7,n=s
वा वा pos=i
तनुम् तनु pos=n,g=f,c=2,n=s
नरः नर pos=n,g=m,c=1,n=s
क्रतून् क्रतु pos=n,g=m,c=2,n=p
आहृत्य आहृ pos=vi
महतो महत् pos=a,g=m,c=2,n=p
महिमानम् महिमन् pos=n,g=m,c=2,n=s
तद् pos=n,g=m,c=1,n=s
गच्छति गम् pos=v,p=3,n=s,l=lat