Original

गृहे यत्क्षत्रियस्यापि निधनं तद्विगर्हितम् ।अधर्मः सुमहानेष यच्छय्यामरणं गृहे ॥ ३० ॥

Segmented

गृहे यत् क्षत्रियस्य अपि निधनम् तद् विगर्हितम् अधर्मः सु महान् एष यत् शय्या-मरणम् गृहे

Analysis

Word Lemma Parse
गृहे गृह pos=n,g=m,c=7,n=s
यत् यद् pos=n,g=n,c=1,n=s
क्षत्रियस्य क्षत्रिय pos=n,g=m,c=6,n=s
अपि अपि pos=i
निधनम् निधन pos=n,g=n,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
विगर्हितम् विगर्ह् pos=va,g=n,c=1,n=s,f=part
अधर्मः अधर्म pos=n,g=m,c=1,n=s
सु सु pos=i
महान् महत् pos=a,g=m,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
यत् यद् pos=n,g=n,c=1,n=s
शय्या शय्या pos=n,comp=y
मरणम् मरण pos=n,g=n,c=1,n=s
गृहे गृह pos=n,g=n,c=7,n=s