Original

यत्किंचित्सुहृदा वाच्यं तत्सर्वं श्रावितो ह्यहम् ।कृतं च भवता सर्वं प्राणान्संत्यज्य युध्यता ॥ ३ ॥

Segmented

यत् किंचित् सुहृदा वाच्यम् तत् सर्वम् श्रावितो हि अहम् कृतम् च भवता सर्वम् प्राणान् संत्यज्य युध्यता

Analysis

Word Lemma Parse
यत् यद् pos=n,g=n,c=1,n=s
किंचित् कश्चित् pos=n,g=n,c=1,n=s
सुहृदा सुहृद् pos=n,g=m,c=3,n=s
वाच्यम् वच् pos=va,g=n,c=1,n=s,f=krtya
तत् तद् pos=n,g=n,c=2,n=s
सर्वम् सर्व pos=n,g=n,c=2,n=s
श्रावितो श्रावय् pos=va,g=m,c=1,n=s,f=part
हि हि pos=i
अहम् मद् pos=n,g=,c=1,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
pos=i
भवता भवत् pos=a,g=m,c=3,n=s
सर्वम् सर्व pos=n,g=n,c=1,n=s
प्राणान् प्राण pos=n,g=m,c=2,n=p
संत्यज्य संत्यज् pos=vi
युध्यता युध् pos=va,g=m,c=3,n=s,f=part