Original

न ध्रुवं सुखमस्तीह कुतो राज्यं कुतो यशः ।इह कीर्तिर्विधातव्या सा च युद्धेन नान्यथा ॥ २९ ॥

Segmented

न ध्रुवम् सुखम् अस्ति इह कुतो राज्यम् कुतो यशः इह कीर्तिः विधातव्या सा च युद्धेन न अन्यथा

Analysis

Word Lemma Parse
pos=i
ध्रुवम् ध्रुव pos=a,g=n,c=1,n=s
सुखम् सुख pos=n,g=n,c=1,n=s
अस्ति अस् pos=v,p=3,n=s,l=lat
इह इह pos=i
कुतो कुतस् pos=i
राज्यम् राज्य pos=n,g=n,c=1,n=s
कुतो कुतस् pos=i
यशः यशस् pos=n,g=n,c=1,n=s
इह इह pos=i
कीर्तिः कीर्ति pos=n,g=f,c=1,n=s
विधातव्या विधा pos=va,g=f,c=1,n=s,f=krtya
सा तद् pos=n,g=f,c=1,n=s
pos=i
युद्धेन युद्ध pos=n,g=n,c=3,n=s
pos=i
अन्यथा अन्यथा pos=i