Original

भुक्ताश्च विविधा भोगास्त्रिवर्गः सेवितो मया ।पितॄणां गतमानृण्यं क्षत्रधर्मस्य चोभयोः ॥ २८ ॥

Segmented

भुक्ताः च विविधा भोगाः त्रिवर्गः सेवितो मया पितॄणाम् गतम् आनृण्यम् क्षत्र-धर्मस्य च उभयोः

Analysis

Word Lemma Parse
भुक्ताः भुज् pos=va,g=m,c=1,n=p,f=part
pos=i
विविधा विविध pos=a,g=m,c=1,n=p
भोगाः भोग pos=n,g=m,c=1,n=p
त्रिवर्गः त्रिवर्ग pos=n,g=m,c=1,n=s
सेवितो सेव् pos=va,g=m,c=1,n=s,f=part
मया मद् pos=n,g=,c=3,n=s
पितॄणाम् पितृ pos=n,g=m,c=6,n=p
गतम् गम् pos=va,g=n,c=1,n=s,f=part
आनृण्यम् आनृण्य pos=n,g=n,c=2,n=s
क्षत्र क्षत्र pos=n,comp=y
धर्मस्य धर्म pos=n,g=m,c=6,n=s
pos=i
उभयोः उभय pos=a,g=m,c=6,n=d