Original

इष्टं मे बहुभिर्यज्ञैर्दत्ता विप्रेषु दक्षिणाः ।प्राप्ताः क्रमश्रुता वेदाः शत्रूणां मूर्ध्नि च स्थितम् ॥ २६ ॥

Segmented

इष्टम् मे बहुभिः यज्ञैः दत्ता विप्रेषु दक्षिणाः प्राप्ताः क्रम-श्रुतवन्तः वेदाः शत्रूणाम् मूर्ध्नि च स्थितम्

Analysis

Word Lemma Parse
इष्टम् यज् pos=va,g=n,c=1,n=s,f=part
मे मद् pos=n,g=,c=6,n=s
बहुभिः बहु pos=a,g=m,c=3,n=p
यज्ञैः यज्ञ pos=n,g=m,c=3,n=p
दत्ता दा pos=va,g=f,c=1,n=p,f=part
विप्रेषु विप्र pos=n,g=m,c=7,n=p
दक्षिणाः दक्षिणा pos=n,g=f,c=1,n=p
प्राप्ताः प्राप् pos=va,g=m,c=1,n=p,f=part
क्रम क्रम pos=n,comp=y
श्रुतवन्तः श्रु pos=va,g=m,c=1,n=p,f=part
वेदाः वेद pos=n,g=m,c=1,n=p
शत्रूणाम् शत्रु pos=n,g=m,c=6,n=p
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
pos=i
स्थितम् स्था pos=va,g=n,c=1,n=s,f=part