Original

सुनीतमनुपश्यामि सुयुद्धेन परंतप ।नायं क्लीबयितुं कालः संयोद्धुं काल एव नः ॥ २५ ॥

Segmented

सु नीतम् अनुपश्यामि सु युद्धेन परंतप न अयम् क्लीबयितुम् कालः संयोद्धुम् काल एव नः

Analysis

Word Lemma Parse
सु सु pos=i
नीतम् नी pos=va,g=n,c=2,n=s,f=part
अनुपश्यामि अनुपश् pos=v,p=1,n=s,l=lat
सु सु pos=i
युद्धेन युद्ध pos=n,g=n,c=3,n=s
परंतप परंतप pos=a,g=m,c=8,n=s
pos=i
अयम् इदम् pos=n,g=m,c=1,n=s
क्लीबयितुम् क्लीबय् pos=vi
कालः काल pos=n,g=m,c=1,n=s
संयोद्धुम् संयुध् pos=vi
काल काल pos=n,g=m,c=1,n=s
एव एव pos=i
नः मद् pos=n,g=,c=6,n=p