Original

नाभ्यसूयामि ते वाक्यमुक्तं स्निग्धं हितं त्वया ।न तु संधिमहं मन्ये प्राप्तकालं कथंचन ॥ २४ ॥

Segmented

न अभ्यसूयामि ते वाक्यम् उक्तम् स्निग्धम् हितम् त्वया न तु संधिम् अहम् मन्ये प्राप्त-कालम् कथंचन

Analysis

Word Lemma Parse
pos=i
अभ्यसूयामि अभ्यसूय् pos=v,p=1,n=s,l=lat
ते त्वद् pos=n,g=,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
उक्तम् वच् pos=va,g=n,c=2,n=s,f=part
स्निग्धम् स्निग्ध pos=a,g=n,c=2,n=s
हितम् हित pos=a,g=n,c=2,n=s
त्वया त्वद् pos=n,g=,c=3,n=s
pos=i
तु तु pos=i
संधिम् संधि pos=n,g=m,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
मन्ये मन् pos=v,p=1,n=s,l=lat
प्राप्त प्राप् pos=va,comp=y,f=part
कालम् काल pos=n,g=m,c=2,n=s
कथंचन कथंचन pos=i