Original

कथं भुक्त्वा स्वयं भोगान्दत्त्वा दायांश्च पुष्कलान् ।कृपणं वर्तयिष्यामि कृपणैः सह जीविकाम् ॥ २३ ॥

Segmented

कथम् भुक्त्वा स्वयम् भोगान् दत्त्वा दायान् च पुष्कलान् कृपणम् वर्तयिष्यामि कृपणैः सह जीविकाम्

Analysis

Word Lemma Parse
कथम् कथम् pos=i
भुक्त्वा भुज् pos=vi
स्वयम् स्वयम् pos=i
भोगान् भोग pos=n,g=m,c=2,n=p
दत्त्वा दा pos=vi
दायान् दाय pos=n,g=m,c=2,n=p
pos=i
पुष्कलान् पुष्कल pos=a,g=m,c=2,n=p
कृपणम् कृपण pos=a,g=n,c=2,n=s
वर्तयिष्यामि वर्तय् pos=v,p=1,n=s,l=lrt
कृपणैः कृपण pos=a,g=m,c=3,n=p
सह सह pos=i
जीविकाम् जीविका pos=n,g=f,c=2,n=s