Original

इति सर्वं समुन्नद्धं न निर्वाति कथंचन ।अभिमन्योर्विनाशेन स संधेयः कथं मया ॥ २० ॥

Segmented

इति सर्वम् समुन्नद्धम् न निर्वाति कथंचन अभिमन्योः विनाशेन स संधेयः कथम् मया

Analysis

Word Lemma Parse
इति इति pos=i
सर्वम् सर्व pos=n,g=n,c=1,n=s
समुन्नद्धम् समुन्नह् pos=va,g=n,c=1,n=s,f=part
pos=i
निर्वाति निर्वा pos=v,p=3,n=s,l=lat
कथंचन कथंचन pos=i
अभिमन्योः अभिमन्यु pos=n,g=m,c=6,n=s
विनाशेन विनाश pos=n,g=m,c=3,n=s
तद् pos=n,g=m,c=1,n=s
संधेयः संधा pos=va,g=m,c=1,n=s,f=krtya
कथम् कथम् pos=i
मया मद् pos=n,g=,c=3,n=s