Original

ततो मुहूर्तं स ध्यात्वा धार्तराष्ट्रो महामनाः ।कृपं शारद्वतं वाक्यमित्युवाच परंतपः ॥ २ ॥

Segmented

ततो मुहूर्तम् स ध्यात्वा धार्तराष्ट्रो महा-मनाः कृपम् शारद्वतम् वाक्यम् इति उवाच परंतपः

Analysis

Word Lemma Parse
ततो ततस् pos=i
मुहूर्तम् मुहूर्त pos=n,g=n,c=2,n=s
तद् pos=n,g=m,c=1,n=s
ध्यात्वा ध्या pos=vi
धार्तराष्ट्रो धार्तराष्ट्र pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
मनाः मनस् pos=n,g=m,c=1,n=s
कृपम् कृप pos=n,g=m,c=2,n=s
शारद्वतम् शारद्वत pos=n,g=m,c=2,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
इति इति pos=i
उवाच वच् pos=v,p=3,n=s,l=lit
परंतपः परंतप pos=a,g=m,c=1,n=s