Original

निक्षिप्य मानं दर्पं च वासुदेवसहोदरा ।कृष्णायाः प्रेष्यवद्भूत्वा शुश्रूषां कुरुते सदा ॥ १९ ॥

Segmented

निक्षिप्य मानम् दर्पम् च वासुदेव-सहोदरा कृष्णायाः प्रेष्य-वत् भूत्वा शुश्रूषाम् कुरुते सदा

Analysis

Word Lemma Parse
निक्षिप्य निक्षिप् pos=vi
मानम् मान pos=n,g=m,c=2,n=s
दर्पम् दर्प pos=n,g=m,c=2,n=s
pos=i
वासुदेव वासुदेव pos=n,comp=y
सहोदरा सहोदरा pos=n,g=f,c=1,n=s
कृष्णायाः कृष्णा pos=n,g=f,c=6,n=s
प्रेष्य प्रेष्य pos=n,comp=y
वत् वत् pos=i
भूत्वा भू pos=vi
शुश्रूषाम् शुश्रूषा pos=n,g=f,c=2,n=s
कुरुते कृ pos=v,p=3,n=s,l=lat
सदा सदा pos=i