Original

यदा च द्रौपदी कृष्णा मद्विनाशाय दुःखिता ।उग्रं तेपे तपः कृष्णा भर्तॄणामर्थसिद्धये ।स्थण्डिले नित्यदा शेते यावद्वैरस्य यातना ॥ १८ ॥

Segmented

यदा च द्रौपदी कृष्णा मद्-विनाशाय दुःखिता उग्रम् तेपे तपः कृष्णा भर्तॄणाम् अर्थ-सिद्धये स्थण्डिले नित्यदा शेते यावद् वैरस्य यातना

Analysis

Word Lemma Parse
यदा यदा pos=i
pos=i
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
कृष्णा कृष्णा pos=n,g=f,c=1,n=s
मद् मद् pos=n,comp=y
विनाशाय विनाश pos=n,g=m,c=4,n=s
दुःखिता दुःखित pos=a,g=f,c=1,n=s
उग्रम् उग्र pos=a,g=n,c=2,n=s
तेपे तप् pos=v,p=3,n=s,l=lit
तपः तपस् pos=n,g=n,c=2,n=s
कृष्णा कृष्णा pos=n,g=f,c=1,n=s
भर्तॄणाम् भर्तृ pos=n,g=m,c=6,n=p
अर्थ अर्थ pos=n,comp=y
सिद्धये सिद्धि pos=n,g=f,c=4,n=s
स्थण्डिले स्थण्डिल pos=n,g=n,c=7,n=s
नित्यदा नित्यदा pos=i
शेते शी pos=v,p=3,n=s,l=lat
यावद् यावत् pos=i
वैरस्य वैर pos=n,g=m,c=6,n=s
यातना यातना pos=n,g=f,c=1,n=s