Original

धृष्टद्युम्नः शिखण्डी च कृतवैरौ मया सह ।तौ कथं मद्धिते यत्नं प्रकुर्यातां द्विजोत्तम ॥ १५ ॥

Segmented

धृष्टद्युम्नः शिखण्डी च कृत-वैरौ मया सह तौ कथम् मद्-हिते यत्नम् प्रकुर्याताम् द्विजोत्तम

Analysis

Word Lemma Parse
धृष्टद्युम्नः धृष्टद्युम्न pos=n,g=m,c=1,n=s
शिखण्डी शिखण्डिन् pos=n,g=m,c=1,n=s
pos=i
कृत कृ pos=va,comp=y,f=part
वैरौ वैर pos=n,g=m,c=1,n=d
मया मद् pos=n,g=,c=3,n=s
सह सह pos=i
तौ तद् pos=n,g=m,c=1,n=d
कथम् कथम् pos=i
मद् मद् pos=n,comp=y
हिते हित pos=n,g=n,c=7,n=s
यत्नम् यत्न pos=n,g=m,c=2,n=s
प्रकुर्याताम् प्रकृ pos=v,p=3,n=d,l=vidhilin
द्विजोत्तम द्विजोत्तम pos=n,g=m,c=8,n=s