Original

मध्यमः पाण्डवस्तीक्ष्णो भीमसेनो महाबलः ।प्रतिज्ञातं च तेनोग्रं स भज्येत न संनमेत् ॥ १३ ॥

Segmented

मध्यमः पाण्डवः तीक्ष्णः भीमसेनो महा-बलः प्रतिज्ञातम् च तेन उग्रम् स भज्येत न संनमेत्

Analysis

Word Lemma Parse
मध्यमः मध्यम pos=a,g=m,c=1,n=s
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
तीक्ष्णः तीक्ष्ण pos=a,g=m,c=1,n=s
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
प्रतिज्ञातम् प्रतिज्ञा pos=va,g=n,c=1,n=s,f=part
pos=i
तेन तद् pos=n,g=m,c=3,n=s
उग्रम् उग्र pos=a,g=n,c=1,n=s
तद् pos=n,g=m,c=1,n=s
भज्येत भञ्ज् pos=v,p=3,n=s,l=vidhilin
pos=i
संनमेत् संनम् pos=v,p=3,n=s,l=vidhilin