Original

अभिमन्योर्विनाशेन न शर्म लभतेऽर्जुनः ।स कथं मद्धिते यत्नं प्रकरिष्यति याचितः ॥ १२ ॥

Segmented

अभिमन्योः विनाशेन न शर्म लभते ऽर्जुनः स कथम् मद्-हिते यत्नम् प्रकरिष्यति याचितः

Analysis

Word Lemma Parse
अभिमन्योः अभिमन्यु pos=n,g=m,c=6,n=s
विनाशेन विनाश pos=n,g=m,c=3,n=s
pos=i
शर्म शर्मन् pos=n,g=n,c=2,n=s
लभते लभ् pos=v,p=3,n=s,l=lat
ऽर्जुनः अर्जुन pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
कथम् कथम् pos=i
मद् मद् pos=n,comp=y
हिते हित pos=n,g=n,c=7,n=s
यत्नम् यत्न pos=n,g=m,c=2,n=s
प्रकरिष्यति प्रकृ pos=v,p=3,n=s,l=lrt
याचितः याच् pos=va,g=m,c=1,n=s,f=part