Original

स्वस्रीयं च हतं श्रुत्वा दुःखं स्वपिति केशवः ।कृतागसो वयं तस्य स मदर्थं कथं क्षमेत् ॥ ११ ॥

Segmented

स्वस्रीयम् च हतम् श्रुत्वा दुःखम् स्वपिति केशवः कृत-आगस् वयम् तस्य स मद्-अर्थम् कथम् क्षमेत्

Analysis

Word Lemma Parse
स्वस्रीयम् स्वस्रीय pos=n,g=m,c=2,n=s
pos=i
हतम् हन् pos=va,g=m,c=2,n=s,f=part
श्रुत्वा श्रु pos=vi
दुःखम् दुःखम् pos=i
स्वपिति स्वप् pos=v,p=3,n=s,l=lat
केशवः केशव pos=n,g=m,c=1,n=s
कृत कृ pos=va,comp=y,f=part
आगस् आगस् pos=n,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
तस्य तद् pos=n,g=m,c=6,n=s
तद् pos=n,g=m,c=1,n=s
मद् मद् pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
कथम् कथम् pos=i
क्षमेत् क्षम् pos=v,p=3,n=s,l=vidhilin