Original

एकप्राणावुभौ कृष्णावन्योन्यं प्रति संहतौ ।पुरा यच्छ्रुतमेवासीदद्य पश्यामि तत्प्रभो ॥ १० ॥

Segmented

एक-प्राणौ उभौ कृष्णौ अन्योन्यम् प्रति संहतौ पुरा यत् श्रुतम् एव आसीत् अद्य पश्यामि तत् प्रभो

Analysis

Word Lemma Parse
एक एक pos=n,comp=y
प्राणौ प्राण pos=n,g=m,c=1,n=d
उभौ उभ् pos=n,g=m,c=1,n=d
कृष्णौ कृष्ण pos=n,g=m,c=1,n=d
अन्योन्यम् अन्योन्य pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
संहतौ संहन् pos=va,g=m,c=1,n=d,f=part
पुरा पुरा pos=i
यत् यद् pos=n,g=n,c=1,n=s
श्रुतम् श्रु pos=va,g=n,c=1,n=s,f=part
एव एव pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
अद्य अद्य pos=i
पश्यामि दृश् pos=v,p=1,n=s,l=lat
तत् तद् pos=n,g=n,c=2,n=s
प्रभो प्रभु pos=a,g=m,c=8,n=s