Original

संजय उवाच ।एवमुक्तस्ततो राजा गौतमेन यशस्विना ।निःश्वस्य दीर्घमुष्णं च तूष्णीमासीद्विशां पते ॥ १ ॥

Segmented

संजय उवाच एवम् उक्तवान् ततस् राजा गौतमेन यशस्विना निःश्वस्य दीर्घम् उष्णम् च तूष्णीम् आसीद् विशाम् पते

Analysis

Word Lemma Parse
संजय संजय pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
एवम् एवम् pos=i
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i
राजा राजन् pos=n,g=m,c=1,n=s
गौतमेन गौतम pos=n,g=m,c=3,n=s
यशस्विना यशस्विन् pos=a,g=m,c=3,n=s
निःश्वस्य निःश्वस् pos=vi
दीर्घम् दीर्घ pos=a,g=n,c=2,n=s
उष्णम् उष्ण pos=a,g=n,c=2,n=s
pos=i
तूष्णीम् तूष्णीम् pos=i
आसीद् अस् pos=v,p=3,n=s,l=lan
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s