Original

अद्यप्रभृति नैवात्र भयं व्यालाद्भविष्यति ।अपि चाल्पेन यत्नेन फलं प्राप्स्यति पुष्कलम् ॥ ८ ॥

Segmented

अद्य प्रभृति न एव अत्र भयम् व्यालाद् भविष्यति अपि च अल्पेन यत्नेन फलम् प्राप्स्यति पुष्कलम्

Analysis

Word Lemma Parse
अद्य अद्य pos=i
प्रभृति प्रभृति pos=i
pos=i
एव एव pos=i
अत्र अत्र pos=i
भयम् भय pos=n,g=n,c=1,n=s
व्यालाद् व्याल pos=n,g=m,c=5,n=s
भविष्यति भू pos=v,p=3,n=s,l=lrt
अपि अपि pos=i
pos=i
अल्पेन अल्प pos=a,g=m,c=3,n=s
यत्नेन यत्न pos=n,g=m,c=3,n=s
फलम् फल pos=n,g=n,c=2,n=s
प्राप्स्यति प्राप् pos=v,p=3,n=s,l=lrt
पुष्कलम् पुष्कल pos=a,g=n,c=2,n=s