Original

अस्मिंस्तीर्थे महानद्या अद्यप्रभृति मानवः ।आप्लुतो वाजिमेधस्य फलं प्राप्नोति पुष्कलम् ॥ ७ ॥

Segmented

अस्मिन् तीर्थे महा-नद्याः अद्य प्रभृति मानवः आप्लुतो वाजिमेधस्य फलम् प्राप्नोति पुष्कलम्

Analysis

Word Lemma Parse
अस्मिन् इदम् pos=n,g=n,c=7,n=s
तीर्थे तीर्थ pos=n,g=n,c=7,n=s
महा महत् pos=a,comp=y
नद्याः नदी pos=n,g=f,c=6,n=s
अद्य अद्य pos=i
प्रभृति प्रभृति pos=i
मानवः मानव pos=n,g=m,c=1,n=s
आप्लुतो आप्लु pos=va,g=m,c=1,n=s,f=part
वाजिमेधस्य वाजिमेध pos=n,g=m,c=6,n=s
फलम् फल pos=n,g=n,c=2,n=s
प्राप्नोति प्राप् pos=v,p=3,n=s,l=lat
पुष्कलम् पुष्कल pos=a,g=n,c=2,n=s