Original

स विद्वान्वेदयुक्तश्च सिद्धश्चाप्यृषिसत्तमः ।तत्र तीर्थे वरान्प्रादात्त्रीनेव सुमहातपाः ॥ ६ ॥

Segmented

स विद्वान् वेद-युक्तः च सिद्धः च अपि ऋषि-सत्तमः तत्र तीर्थे वरान् प्रादात् त्रीन् एव सु महा-तपाः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
विद्वान् विद्वस् pos=a,g=m,c=1,n=s
वेद वेद pos=n,comp=y
युक्तः युज् pos=va,g=m,c=1,n=s,f=part
pos=i
सिद्धः सिध् pos=va,g=m,c=1,n=s,f=part
pos=i
अपि अपि pos=i
ऋषि ऋषि pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
तत्र तत्र pos=i
तीर्थे तीर्थ pos=n,g=n,c=7,n=s
वरान् वर pos=n,g=m,c=2,n=p
प्रादात् प्रदा pos=v,p=3,n=s,l=lun
त्रीन् त्रि pos=n,g=m,c=2,n=p
एव एव pos=i
सु सु pos=i
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s