Original

स निर्विण्णस्ततो राजंस्तपस्तेपे महातपाः ।ततो वै तपसा तेन प्राप्य वेदाननुत्तमान् ॥ ५ ॥

Segmented

स निर्विण्णः ततस् राजन् तपः तेपे महा-तपाः ततो वै तपसा तेन प्राप्य वेदान् अनुत्तमान्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
निर्विण्णः निर्विण्ण pos=a,g=m,c=1,n=s
ततस् ततस् pos=i
राजन् राजन् pos=n,g=m,c=8,n=s
तपः तपस् pos=n,g=n,c=2,n=s
तेपे तप् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
तपाः तपस् pos=n,g=m,c=1,n=s
ततो ततस् pos=i
वै वै pos=i
तपसा तपस् pos=n,g=n,c=3,n=s
तेन तद् pos=n,g=n,c=3,n=s
प्राप्य प्राप् pos=vi
वेदान् वेद pos=n,g=m,c=2,n=p
अनुत्तमान् अनुत्तम pos=a,g=m,c=2,n=p