Original

तस्य राजन्गुरुकुले वसतो नित्यमेव ह ।समाप्तिं नागमद्विद्या नापि वेदा विशां पते ॥ ४ ॥

Segmented

तस्य राजन् गुरु-कुले वसतो नित्यम् एव ह समाप्तिम् न अगमत् विद्या न अपि वेदा विशाम् पते

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=m,c=6,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
गुरु गुरु pos=n,comp=y
कुले कुल pos=n,g=n,c=7,n=s
वसतो वस् pos=va,g=m,c=6,n=s,f=part
नित्यम् नित्यम् pos=i
एव एव pos=i
pos=i
समाप्तिम् समाप्ति pos=n,g=f,c=2,n=s
pos=i
अगमत् गम् pos=v,p=3,n=s,l=lun
विद्या विद्या pos=n,g=f,c=1,n=s
pos=i
अपि अपि pos=i
वेदा वेद pos=n,g=m,c=1,n=p
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s