Original

ययौ राजंस्ततो रामो बकस्याश्रममन्तिकात् ।यत्र तेपे तपस्तीव्रं दाल्भ्यो बक इति श्रुतिः ॥ ३२ ॥

Segmented

ययौ राजन् ततस् रामो बकस्य आश्रमम् अन्तिकात् यत्र तेपे तपः तीव्रम् दाल्भ्यो बक इति श्रुतिः

Analysis

Word Lemma Parse
ययौ या pos=v,p=3,n=s,l=lit
राजन् राजन् pos=n,g=m,c=8,n=s
ततस् ततस् pos=i
रामो राम pos=n,g=m,c=1,n=s
बकस्य बक pos=n,g=m,c=6,n=s
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
अन्तिकात् अन्तिक pos=n,g=n,c=5,n=s
यत्र यत्र pos=i
तेपे तप् pos=v,p=3,n=s,l=lit
तपः तपस् pos=n,g=n,c=2,n=s
तीव्रम् तीव्र pos=a,g=n,c=2,n=s
दाल्भ्यो दाल्भ्य pos=n,g=m,c=1,n=s
बक बक pos=n,g=m,c=1,n=s
इति इति pos=i
श्रुतिः श्रुति pos=n,g=f,c=1,n=s