Original

वैशंपायन उवाच ।पुरा कृतयुगे राजन्नार्ष्टिषेणो द्विजोत्तमः ।वसन्गुरुकुले नित्यं नित्यमध्ययने रतः ॥ ३ ॥

Segmented

वैशंपायन उवाच पुरा कृत-युगे राजन्न् आर्ष्टिषेणो द्विजोत्तमः वसन् गुरु-कुले नित्यम् नित्यम् अध्ययने रतः

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
पुरा पुरा pos=i
कृत कृत pos=n,comp=y
युगे युग pos=n,g=n,c=7,n=s
राजन्न् राजन् pos=n,g=m,c=8,n=s
आर्ष्टिषेणो आर्ष्टिषेण pos=n,g=m,c=1,n=s
द्विजोत्तमः द्विजोत्तम pos=n,g=m,c=1,n=s
वसन् वस् pos=va,g=m,c=1,n=s,f=part
गुरु गुरु pos=n,comp=y
कुले कुल pos=n,g=n,c=7,n=s
नित्यम् नित्यम् pos=i
नित्यम् नित्यम् pos=i
अध्ययने अध्ययन pos=n,g=n,c=7,n=s
रतः रम् pos=va,g=m,c=1,n=s,f=part