Original

स लब्ध्वा तपसोग्रेण ब्राह्मणत्वं महायशाः ।विचचार महीं कृत्स्नां कृतकामः सुरोपमः ॥ २९ ॥

Segmented

स लब्ध्वा तपसा उग्रेण ब्राह्मण-त्वम् महा-यशाः विचचार महीम् कृत्स्नाम् कृत-कामः सुर-उपमः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
लब्ध्वा लभ् pos=vi
तपसा तपस् pos=n,g=n,c=3,n=s
उग्रेण उग्र pos=a,g=n,c=3,n=s
ब्राह्मण ब्राह्मण pos=n,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
विचचार विचर् pos=v,p=3,n=s,l=lit
महीम् मही pos=n,g=f,c=2,n=s
कृत्स्नाम् कृत्स्न pos=a,g=f,c=2,n=s
कृत कृ pos=va,comp=y,f=part
कामः काम pos=n,g=m,c=1,n=s
सुर सुर pos=n,comp=y
उपमः उपम pos=a,g=m,c=1,n=s