Original

स तु वव्रे वरं राजन्स्यामहं ब्राह्मणस्त्विति ।तथेति चाब्रवीद्ब्रह्मा सर्वलोकपितामहः ॥ २८ ॥

Segmented

स तु वव्रे वरम् राजन् स्याम् अहम् ब्राह्मणः तु इति तथा इति च अब्रवीत् ब्रह्मा सर्व-लोक-पितामहः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
वव्रे वृ pos=v,p=3,n=s,l=lit
वरम् वर pos=n,g=m,c=2,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
स्याम् अस् pos=v,p=1,n=s,l=vidhilin
अहम् मद् pos=n,g=,c=1,n=s
ब्राह्मणः ब्राह्मण pos=n,g=m,c=1,n=s
तु तु pos=i
इति इति pos=i
तथा तथा pos=i
इति इति pos=i
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
ब्रह्मा ब्रह्मन् pos=n,g=m,c=1,n=s
सर्व सर्व pos=n,comp=y
लोक लोक pos=n,comp=y
पितामहः पितामह pos=n,g=m,c=1,n=s