Original

तपसा तु तथा युक्तं विश्वामित्रं पितामहः ।अमन्यत महातेजा वरदो वरमस्य तत् ॥ २७ ॥

Segmented

तपसा तु तथा युक्तम् विश्वामित्रम् पितामहः अमन्यत महा-तेजाः वर-दः वरम् अस्य तत्

Analysis

Word Lemma Parse
तपसा तपस् pos=n,g=n,c=3,n=s
तु तु pos=i
तथा तथा pos=i
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
विश्वामित्रम् विश्वामित्र pos=n,g=m,c=2,n=s
पितामहः पितामह pos=n,g=m,c=1,n=s
अमन्यत मन् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
वर वर pos=n,comp=y
दः pos=a,g=m,c=1,n=s
वरम् वर pos=n,g=m,c=2,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
तत् तद् pos=n,g=n,c=2,n=s