Original

ततः परेण यत्नेन तप्त्वा बहुविधं तपः ।तेजसा भास्कराकारो गाधिजः समपद्यत ॥ २६ ॥

Segmented

ततः परेण यत्नेन तप्त्वा बहुविधम् तपः तेजसा भास्कर-आकारः गाधिजः समपद्यत

Analysis

Word Lemma Parse
ततः ततस् pos=i
परेण पर pos=n,g=m,c=3,n=s
यत्नेन यत्न pos=n,g=m,c=3,n=s
तप्त्वा तप् pos=vi
बहुविधम् बहुविध pos=a,g=n,c=2,n=s
तपः तपस् pos=n,g=n,c=2,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
भास्कर भास्कर pos=n,comp=y
आकारः आकार pos=n,g=m,c=1,n=s
गाधिजः गाधिज pos=n,g=m,c=1,n=s
समपद्यत सम्पद् pos=v,p=3,n=s,l=lan