Original

असकृत्तस्य देवास्तु व्रतविघ्नं प्रचक्रिरे ।न चास्य नियमाद्बुद्धिरपयाति महात्मनः ॥ २५ ॥

Segmented

असकृत् तस्य देवाः तु व्रत-विघ्नम् प्रचक्रिरे न च अस्य नियमाद् बुद्धिः अपयाति महात्मनः

Analysis

Word Lemma Parse
असकृत् असकृत् pos=i
तस्य तद् pos=n,g=m,c=6,n=s
देवाः देव pos=n,g=m,c=1,n=p
तु तु pos=i
व्रत व्रत pos=n,comp=y
विघ्नम् विघ्न pos=n,g=m,c=2,n=s
प्रचक्रिरे प्रकृ pos=v,p=3,n=p,l=lit
pos=i
pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
नियमाद् नियम pos=n,g=m,c=5,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
अपयाति अपया pos=v,p=3,n=s,l=lat
महात्मनः महात्मन् pos=a,g=m,c=6,n=s