Original

जलाहारो वायुभक्षः पर्णाहारश्च सोऽभवत् ।तथा स्थण्डिलशायी च ये चान्ये नियमाः पृथक् ॥ २४ ॥

Segmented

जल-आहारः वायुभक्षः पर्ण-आहारः च सो ऽभवत् तथा स्थण्डिलशायी च ये च अन्ये नियमाः पृथक्

Analysis

Word Lemma Parse
जल जल pos=n,comp=y
आहारः आहार pos=n,g=m,c=1,n=s
वायुभक्षः वायुभक्ष pos=n,g=m,c=1,n=s
पर्ण पर्ण pos=n,comp=y
आहारः आहार pos=n,g=m,c=1,n=s
pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
तथा तथा pos=i
स्थण्डिलशायी स्थण्डिलशायिन् pos=n,g=m,c=1,n=s
pos=i
ये यद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
नियमाः नियम pos=n,g=m,c=1,n=p
पृथक् पृथक् pos=i