Original

तद्दृष्ट्वा विद्रुतं सैन्यं विश्वामित्रस्तु गाधिजः ।तपः परं मन्यमानस्तपस्येव मनो दधे ॥ २२ ॥

Segmented

तद् दृष्ट्वा विद्रुतम् सैन्यम् विश्वामित्रः तु गाधिजः तपः परम् मन्यमानः तपसि एव मनो दधे

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
विद्रुतम् विद्रु pos=va,g=n,c=2,n=s,f=part
सैन्यम् सैन्य pos=n,g=n,c=2,n=s
विश्वामित्रः विश्वामित्र pos=n,g=m,c=1,n=s
तु तु pos=i
गाधिजः गाधिज pos=n,g=m,c=1,n=s
तपः तपस् pos=n,g=n,c=2,n=s
परम् पर pos=n,g=n,c=2,n=s
मन्यमानः मन् pos=va,g=m,c=1,n=s,f=part
तपसि तपस् pos=n,g=n,c=7,n=s
एव एव pos=i
मनो मनस् pos=n,g=n,c=2,n=s
दधे धा pos=v,p=3,n=s,l=lit