Original

तथोक्ता सासृजद्धेनुः पुरुषान्घोरदर्शनान् ।ते च तद्बलमासाद्य बभञ्जुः सर्वतोदिशम् ॥ २१ ॥

Segmented

तथा उक्ता सा असृजत् धेनुः पुरुषान् घोर-दर्शनान् ते च तद् बलम् आसाद्य बभञ्जुः सर्वतोदिशम्

Analysis

Word Lemma Parse
तथा तथा pos=i
उक्ता वच् pos=va,g=f,c=1,n=s,f=part
सा तद् pos=n,g=f,c=1,n=s
असृजत् सृज् pos=v,p=3,n=s,l=lan
धेनुः धेनु pos=n,g=f,c=1,n=s
पुरुषान् पुरुष pos=n,g=m,c=2,n=p
घोर घोर pos=a,comp=y
दर्शनान् दर्शन pos=n,g=m,c=2,n=p
ते तद् pos=n,g=m,c=1,n=p
pos=i
तद् तद् pos=n,g=n,c=2,n=s
बलम् बल pos=n,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
बभञ्जुः भञ्ज् pos=v,p=3,n=p,l=lit
सर्वतोदिशम् सर्वतोदिशम् pos=i