Original

तस्य क्रुद्धो महाराज वसिष्ठो मुनिसत्तमः ।सृजस्व शबरान्घोरानिति स्वां गामुवाच ह ॥ २० ॥

Segmented

तस्य क्रुद्धो महा-राज वसिष्ठो मुनि-सत्तमः सृजस्व शबरान् घोरान् इति स्वाम् गाम् उवाच ह

Analysis

Word Lemma Parse
तस्य तद् pos=n,g=n,c=6,n=s
क्रुद्धो क्रुध् pos=va,g=m,c=1,n=s,f=part
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
वसिष्ठो वसिष्ठ pos=n,g=m,c=1,n=s
मुनि मुनि pos=n,comp=y
सत्तमः सत्तम pos=a,g=m,c=1,n=s
सृजस्व सृज् pos=v,p=2,n=s,l=lot
शबरान् शबर pos=n,g=m,c=2,n=p
घोरान् घोर pos=a,g=m,c=2,n=p
इति इति pos=i
स्वाम् स्व pos=a,g=f,c=2,n=s
गाम् गो pos=n,g=,c=2,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
pos=i