Original

ततस्तु भगवान्विप्रो वसिष्ठोऽऽश्रममभ्ययात् ।ददृशे च ततः सर्वं भज्यमानं महावनम् ॥ १९ ॥

Segmented

ततस् तु भगवान् विप्रो वसिष्ठो ऽऽश्रमम् अभ्ययात् ददृशे च ततः सर्वम् भज्यमानम् महा-वनम्

Analysis

Word Lemma Parse
ततस् ततस् pos=i
तु तु pos=i
भगवान् भगवत् pos=a,g=m,c=1,n=s
विप्रो विप्र pos=n,g=m,c=1,n=s
वसिष्ठो वसिष्ठ pos=n,g=m,c=1,n=s
ऽऽश्रमम् आश्रम pos=n,g=m,c=2,n=s
अभ्ययात् अभिया pos=v,p=3,n=s,l=lan
ददृशे दृश् pos=v,p=3,n=s,l=lit
pos=i
ततः ततस् pos=i
सर्वम् सर्व pos=n,g=n,c=2,n=s
भज्यमानम् भञ्ज् pos=va,g=n,c=2,n=s,f=part
महा महत् pos=a,comp=y
वनम् वन pos=n,g=n,c=2,n=s