Original

स गत्वा दूरमध्वानं वसिष्ठाश्रममभ्ययात् ।तस्य ते सैनिका राजंश्चक्रुस्तत्रानयान्बहून् ॥ १८ ॥

Segmented

स गत्वा दूरम् अध्वानम् वसिष्ठ-आश्रमम् अभ्ययात् तस्य ते सैनिका राजन् चक्रुः तत्र अनयान् बहून्

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
गत्वा गम् pos=vi
दूरम् दूर pos=a,g=m,c=2,n=s
अध्वानम् अध्वन् pos=n,g=m,c=2,n=s
वसिष्ठ वसिष्ठ pos=n,comp=y
आश्रमम् आश्रम pos=n,g=m,c=2,n=s
अभ्ययात् अभिया pos=v,p=3,n=s,l=lan
तस्य तद् pos=n,g=m,c=6,n=s
ते तद् pos=n,g=m,c=1,n=p
सैनिका सैनिक pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
चक्रुः कृ pos=v,p=3,n=p,l=lit
तत्र तत्र pos=i
अनयान् अनय pos=n,g=m,c=2,n=p
बहून् बहु pos=a,g=m,c=2,n=p